Conjugation tables of ?cūṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcūṇayāmi cūṇayāvaḥ cūṇayāmaḥ
Secondcūṇayasi cūṇayathaḥ cūṇayatha
Thirdcūṇayati cūṇayataḥ cūṇayanti


MiddleSingularDualPlural
Firstcūṇaye cūṇayāvahe cūṇayāmahe
Secondcūṇayase cūṇayethe cūṇayadhve
Thirdcūṇayate cūṇayete cūṇayante


PassiveSingularDualPlural
Firstcūṇye cūṇyāvahe cūṇyāmahe
Secondcūṇyase cūṇyethe cūṇyadhve
Thirdcūṇyate cūṇyete cūṇyante


Imperfect

ActiveSingularDualPlural
Firstacūṇayam acūṇayāva acūṇayāma
Secondacūṇayaḥ acūṇayatam acūṇayata
Thirdacūṇayat acūṇayatām acūṇayan


MiddleSingularDualPlural
Firstacūṇaye acūṇayāvahi acūṇayāmahi
Secondacūṇayathāḥ acūṇayethām acūṇayadhvam
Thirdacūṇayata acūṇayetām acūṇayanta


PassiveSingularDualPlural
Firstacūṇye acūṇyāvahi acūṇyāmahi
Secondacūṇyathāḥ acūṇyethām acūṇyadhvam
Thirdacūṇyata acūṇyetām acūṇyanta


Optative

ActiveSingularDualPlural
Firstcūṇayeyam cūṇayeva cūṇayema
Secondcūṇayeḥ cūṇayetam cūṇayeta
Thirdcūṇayet cūṇayetām cūṇayeyuḥ


MiddleSingularDualPlural
Firstcūṇayeya cūṇayevahi cūṇayemahi
Secondcūṇayethāḥ cūṇayeyāthām cūṇayedhvam
Thirdcūṇayeta cūṇayeyātām cūṇayeran


PassiveSingularDualPlural
Firstcūṇyeya cūṇyevahi cūṇyemahi
Secondcūṇyethāḥ cūṇyeyāthām cūṇyedhvam
Thirdcūṇyeta cūṇyeyātām cūṇyeran


Imperative

ActiveSingularDualPlural
Firstcūṇayāni cūṇayāva cūṇayāma
Secondcūṇaya cūṇayatam cūṇayata
Thirdcūṇayatu cūṇayatām cūṇayantu


MiddleSingularDualPlural
Firstcūṇayai cūṇayāvahai cūṇayāmahai
Secondcūṇayasva cūṇayethām cūṇayadhvam
Thirdcūṇayatām cūṇayetām cūṇayantām


PassiveSingularDualPlural
Firstcūṇyai cūṇyāvahai cūṇyāmahai
Secondcūṇyasva cūṇyethām cūṇyadhvam
Thirdcūṇyatām cūṇyetām cūṇyantām


Future

ActiveSingularDualPlural
Firstcūṇayiṣyāmi cūṇayiṣyāvaḥ cūṇayiṣyāmaḥ
Secondcūṇayiṣyasi cūṇayiṣyathaḥ cūṇayiṣyatha
Thirdcūṇayiṣyati cūṇayiṣyataḥ cūṇayiṣyanti


MiddleSingularDualPlural
Firstcūṇayiṣye cūṇayiṣyāvahe cūṇayiṣyāmahe
Secondcūṇayiṣyase cūṇayiṣyethe cūṇayiṣyadhve
Thirdcūṇayiṣyate cūṇayiṣyete cūṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcūṇayitāsmi cūṇayitāsvaḥ cūṇayitāsmaḥ
Secondcūṇayitāsi cūṇayitāsthaḥ cūṇayitāstha
Thirdcūṇayitā cūṇayitārau cūṇayitāraḥ

Participles

Past Passive Participle
cūṇita m. n. cūṇitā f.

Past Active Participle
cūṇitavat m. n. cūṇitavatī f.

Present Active Participle
cūṇayat m. n. cūṇayantī f.

Present Middle Participle
cūṇayamāna m. n. cūṇayamānā f.

Present Passive Participle
cūṇyamāna m. n. cūṇyamānā f.

Future Active Participle
cūṇayiṣyat m. n. cūṇayiṣyantī f.

Future Middle Participle
cūṇayiṣyamāṇa m. n. cūṇayiṣyamāṇā f.

Future Passive Participle
cūṇayitavya m. n. cūṇayitavyā f.

Future Passive Participle
cūṇya m. n. cūṇyā f.

Future Passive Participle
cūṇanīya m. n. cūṇanīyā f.

Indeclinable forms

Infinitive
cūṇayitum

Absolutive
cūṇayitvā

Absolutive
-cūṇya

Periphrastic Perfect
cūṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria