Declension table of ?cūṇayitavyā

Deva

FeminineSingularDualPlural
Nominativecūṇayitavyā cūṇayitavye cūṇayitavyāḥ
Vocativecūṇayitavye cūṇayitavye cūṇayitavyāḥ
Accusativecūṇayitavyām cūṇayitavye cūṇayitavyāḥ
Instrumentalcūṇayitavyayā cūṇayitavyābhyām cūṇayitavyābhiḥ
Dativecūṇayitavyāyai cūṇayitavyābhyām cūṇayitavyābhyaḥ
Ablativecūṇayitavyāyāḥ cūṇayitavyābhyām cūṇayitavyābhyaḥ
Genitivecūṇayitavyāyāḥ cūṇayitavyayoḥ cūṇayitavyānām
Locativecūṇayitavyāyām cūṇayitavyayoḥ cūṇayitavyāsu

Adverb -cūṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria