Declension table of ?cūṇayantī

Deva

FeminineSingularDualPlural
Nominativecūṇayantī cūṇayantyau cūṇayantyaḥ
Vocativecūṇayanti cūṇayantyau cūṇayantyaḥ
Accusativecūṇayantīm cūṇayantyau cūṇayantīḥ
Instrumentalcūṇayantyā cūṇayantībhyām cūṇayantībhiḥ
Dativecūṇayantyai cūṇayantībhyām cūṇayantībhyaḥ
Ablativecūṇayantyāḥ cūṇayantībhyām cūṇayantībhyaḥ
Genitivecūṇayantyāḥ cūṇayantyoḥ cūṇayantīnām
Locativecūṇayantyām cūṇayantyoḥ cūṇayantīṣu

Compound cūṇayanti - cūṇayantī -

Adverb -cūṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria