Declension table of ?cūṇayamānā

Deva

FeminineSingularDualPlural
Nominativecūṇayamānā cūṇayamāne cūṇayamānāḥ
Vocativecūṇayamāne cūṇayamāne cūṇayamānāḥ
Accusativecūṇayamānām cūṇayamāne cūṇayamānāḥ
Instrumentalcūṇayamānayā cūṇayamānābhyām cūṇayamānābhiḥ
Dativecūṇayamānāyai cūṇayamānābhyām cūṇayamānābhyaḥ
Ablativecūṇayamānāyāḥ cūṇayamānābhyām cūṇayamānābhyaḥ
Genitivecūṇayamānāyāḥ cūṇayamānayoḥ cūṇayamānānām
Locativecūṇayamānāyām cūṇayamānayoḥ cūṇayamānāsu

Adverb -cūṇayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria