Declension table of ?cūṇitavat

Deva

MasculineSingularDualPlural
Nominativecūṇitavān cūṇitavantau cūṇitavantaḥ
Vocativecūṇitavan cūṇitavantau cūṇitavantaḥ
Accusativecūṇitavantam cūṇitavantau cūṇitavataḥ
Instrumentalcūṇitavatā cūṇitavadbhyām cūṇitavadbhiḥ
Dativecūṇitavate cūṇitavadbhyām cūṇitavadbhyaḥ
Ablativecūṇitavataḥ cūṇitavadbhyām cūṇitavadbhyaḥ
Genitivecūṇitavataḥ cūṇitavatoḥ cūṇitavatām
Locativecūṇitavati cūṇitavatoḥ cūṇitavatsu

Compound cūṇitavat -

Adverb -cūṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria