Declension table of ?cūṇya

Deva

MasculineSingularDualPlural
Nominativecūṇyaḥ cūṇyau cūṇyāḥ
Vocativecūṇya cūṇyau cūṇyāḥ
Accusativecūṇyam cūṇyau cūṇyān
Instrumentalcūṇyena cūṇyābhyām cūṇyaiḥ cūṇyebhiḥ
Dativecūṇyāya cūṇyābhyām cūṇyebhyaḥ
Ablativecūṇyāt cūṇyābhyām cūṇyebhyaḥ
Genitivecūṇyasya cūṇyayoḥ cūṇyānām
Locativecūṇye cūṇyayoḥ cūṇyeṣu

Compound cūṇya -

Adverb -cūṇyam -cūṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria