Declension table of ?cūṇya

Deva

NeuterSingularDualPlural
Nominativecūṇyam cūṇye cūṇyāni
Vocativecūṇya cūṇye cūṇyāni
Accusativecūṇyam cūṇye cūṇyāni
Instrumentalcūṇyena cūṇyābhyām cūṇyaiḥ
Dativecūṇyāya cūṇyābhyām cūṇyebhyaḥ
Ablativecūṇyāt cūṇyābhyām cūṇyebhyaḥ
Genitivecūṇyasya cūṇyayoḥ cūṇyānām
Locativecūṇye cūṇyayoḥ cūṇyeṣu

Compound cūṇya -

Adverb -cūṇyam -cūṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria