Declension table of ?cūṇayat

Deva

NeuterSingularDualPlural
Nominativecūṇayat cūṇayantī cūṇayatī cūṇayanti
Vocativecūṇayat cūṇayantī cūṇayatī cūṇayanti
Accusativecūṇayat cūṇayantī cūṇayatī cūṇayanti
Instrumentalcūṇayatā cūṇayadbhyām cūṇayadbhiḥ
Dativecūṇayate cūṇayadbhyām cūṇayadbhyaḥ
Ablativecūṇayataḥ cūṇayadbhyām cūṇayadbhyaḥ
Genitivecūṇayataḥ cūṇayatoḥ cūṇayatām
Locativecūṇayati cūṇayatoḥ cūṇayatsu

Adverb -cūṇayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria