Declension table of ?cūṇanīya

Deva

NeuterSingularDualPlural
Nominativecūṇanīyam cūṇanīye cūṇanīyāni
Vocativecūṇanīya cūṇanīye cūṇanīyāni
Accusativecūṇanīyam cūṇanīye cūṇanīyāni
Instrumentalcūṇanīyena cūṇanīyābhyām cūṇanīyaiḥ
Dativecūṇanīyāya cūṇanīyābhyām cūṇanīyebhyaḥ
Ablativecūṇanīyāt cūṇanīyābhyām cūṇanīyebhyaḥ
Genitivecūṇanīyasya cūṇanīyayoḥ cūṇanīyānām
Locativecūṇanīye cūṇanīyayoḥ cūṇanīyeṣu

Compound cūṇanīya -

Adverb -cūṇanīyam -cūṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria