Declension table of ?cūṇayitavya

Deva

NeuterSingularDualPlural
Nominativecūṇayitavyam cūṇayitavye cūṇayitavyāni
Vocativecūṇayitavya cūṇayitavye cūṇayitavyāni
Accusativecūṇayitavyam cūṇayitavye cūṇayitavyāni
Instrumentalcūṇayitavyena cūṇayitavyābhyām cūṇayitavyaiḥ
Dativecūṇayitavyāya cūṇayitavyābhyām cūṇayitavyebhyaḥ
Ablativecūṇayitavyāt cūṇayitavyābhyām cūṇayitavyebhyaḥ
Genitivecūṇayitavyasya cūṇayitavyayoḥ cūṇayitavyānām
Locativecūṇayitavye cūṇayitavyayoḥ cūṇayitavyeṣu

Compound cūṇayitavya -

Adverb -cūṇayitavyam -cūṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria