तिङन्तावली ?चूण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचूणयति चूणयतः चूणयन्ति
मध्यमचूणयसि चूणयथः चूणयथ
उत्तमचूणयामि चूणयावः चूणयामः


आत्मनेपदेएकद्विबहु
प्रथमचूणयते चूणयेते चूणयन्ते
मध्यमचूणयसे चूणयेथे चूणयध्वे
उत्तमचूणये चूणयावहे चूणयामहे


कर्मणिएकद्विबहु
प्रथमचूण्यते चूण्येते चूण्यन्ते
मध्यमचूण्यसे चूण्येथे चूण्यध्वे
उत्तमचूण्ये चूण्यावहे चूण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचूणयत् अचूणयताम् अचूणयन्
मध्यमअचूणयः अचूणयतम् अचूणयत
उत्तमअचूणयम् अचूणयाव अचूणयाम


आत्मनेपदेएकद्विबहु
प्रथमअचूणयत अचूणयेताम् अचूणयन्त
मध्यमअचूणयथाः अचूणयेथाम् अचूणयध्वम्
उत्तमअचूणये अचूणयावहि अचूणयामहि


कर्मणिएकद्विबहु
प्रथमअचूण्यत अचूण्येताम् अचूण्यन्त
मध्यमअचूण्यथाः अचूण्येथाम् अचूण्यध्वम्
उत्तमअचूण्ये अचूण्यावहि अचूण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचूणयेत् चूणयेताम् चूणयेयुः
मध्यमचूणयेः चूणयेतम् चूणयेत
उत्तमचूणयेयम् चूणयेव चूणयेम


आत्मनेपदेएकद्विबहु
प्रथमचूणयेत चूणयेयाताम् चूणयेरन्
मध्यमचूणयेथाः चूणयेयाथाम् चूणयेध्वम्
उत्तमचूणयेय चूणयेवहि चूणयेमहि


कर्मणिएकद्विबहु
प्रथमचूण्येत चूण्येयाताम् चूण्येरन्
मध्यमचूण्येथाः चूण्येयाथाम् चूण्येध्वम्
उत्तमचूण्येय चूण्येवहि चूण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचूणयतु चूणयताम् चूणयन्तु
मध्यमचूणय चूणयतम् चूणयत
उत्तमचूणयानि चूणयाव चूणयाम


आत्मनेपदेएकद्विबहु
प्रथमचूणयताम् चूणयेताम् चूणयन्ताम्
मध्यमचूणयस्व चूणयेथाम् चूणयध्वम्
उत्तमचूणयै चूणयावहै चूणयामहै


कर्मणिएकद्विबहु
प्रथमचूण्यताम् चूण्येताम् चूण्यन्ताम्
मध्यमचूण्यस्व चूण्येथाम् चूण्यध्वम्
उत्तमचूण्यै चूण्यावहै चूण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचूणयिष्यति चूणयिष्यतः चूणयिष्यन्ति
मध्यमचूणयिष्यसि चूणयिष्यथः चूणयिष्यथ
उत्तमचूणयिष्यामि चूणयिष्यावः चूणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचूणयिष्यते चूणयिष्येते चूणयिष्यन्ते
मध्यमचूणयिष्यसे चूणयिष्येथे चूणयिष्यध्वे
उत्तमचूणयिष्ये चूणयिष्यावहे चूणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचूणयिता चूणयितारौ चूणयितारः
मध्यमचूणयितासि चूणयितास्थः चूणयितास्थ
उत्तमचूणयितास्मि चूणयितास्वः चूणयितास्मः

कृदन्त

क्त
चूणित m. n. चूणिता f.

क्तवतु
चूणितवत् m. n. चूणितवती f.

शतृ
चूणयत् m. n. चूणयन्ती f.

शानच्
चूणयमान m. n. चूणयमाना f.

शानच् कर्मणि
चूण्यमान m. n. चूण्यमाना f.

लुडादेश पर
चूणयिष्यत् m. n. चूणयिष्यन्ती f.

लुडादेश आत्म
चूणयिष्यमाण m. n. चूणयिष्यमाणा f.

तव्य
चूणयितव्य m. n. चूणयितव्या f.

यत्
चूण्य m. n. चूण्या f.

अनीयर्
चूणनीय m. n. चूणनीया f.

अव्यय

तुमुन्
चूणयितुम्

क्त्वा
चूणयित्वा

ल्यप्
॰चूण्य

लिट्
चूणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria