Declension table of ?cūṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecūṇayiṣyantī cūṇayiṣyantyau cūṇayiṣyantyaḥ
Vocativecūṇayiṣyanti cūṇayiṣyantyau cūṇayiṣyantyaḥ
Accusativecūṇayiṣyantīm cūṇayiṣyantyau cūṇayiṣyantīḥ
Instrumentalcūṇayiṣyantyā cūṇayiṣyantībhyām cūṇayiṣyantībhiḥ
Dativecūṇayiṣyantyai cūṇayiṣyantībhyām cūṇayiṣyantībhyaḥ
Ablativecūṇayiṣyantyāḥ cūṇayiṣyantībhyām cūṇayiṣyantībhyaḥ
Genitivecūṇayiṣyantyāḥ cūṇayiṣyantyoḥ cūṇayiṣyantīnām
Locativecūṇayiṣyantyām cūṇayiṣyantyoḥ cūṇayiṣyantīṣu

Compound cūṇayiṣyanti - cūṇayiṣyantī -

Adverb -cūṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria