Declension table of ?cūṇita

Deva

NeuterSingularDualPlural
Nominativecūṇitam cūṇite cūṇitāni
Vocativecūṇita cūṇite cūṇitāni
Accusativecūṇitam cūṇite cūṇitāni
Instrumentalcūṇitena cūṇitābhyām cūṇitaiḥ
Dativecūṇitāya cūṇitābhyām cūṇitebhyaḥ
Ablativecūṇitāt cūṇitābhyām cūṇitebhyaḥ
Genitivecūṇitasya cūṇitayoḥ cūṇitānām
Locativecūṇite cūṇitayoḥ cūṇiteṣu

Compound cūṇita -

Adverb -cūṇitam -cūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria