Declension table of ?cūṇitavatī

Deva

FeminineSingularDualPlural
Nominativecūṇitavatī cūṇitavatyau cūṇitavatyaḥ
Vocativecūṇitavati cūṇitavatyau cūṇitavatyaḥ
Accusativecūṇitavatīm cūṇitavatyau cūṇitavatīḥ
Instrumentalcūṇitavatyā cūṇitavatībhyām cūṇitavatībhiḥ
Dativecūṇitavatyai cūṇitavatībhyām cūṇitavatībhyaḥ
Ablativecūṇitavatyāḥ cūṇitavatībhyām cūṇitavatībhyaḥ
Genitivecūṇitavatyāḥ cūṇitavatyoḥ cūṇitavatīnām
Locativecūṇitavatyām cūṇitavatyoḥ cūṇitavatīṣu

Compound cūṇitavati - cūṇitavatī -

Adverb -cūṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria