Conjugation tables of ?cuṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṭṭayāmi cuṭṭayāvaḥ cuṭṭayāmaḥ
Secondcuṭṭayasi cuṭṭayathaḥ cuṭṭayatha
Thirdcuṭṭayati cuṭṭayataḥ cuṭṭayanti


MiddleSingularDualPlural
Firstcuṭṭaye cuṭṭayāvahe cuṭṭayāmahe
Secondcuṭṭayase cuṭṭayethe cuṭṭayadhve
Thirdcuṭṭayate cuṭṭayete cuṭṭayante


PassiveSingularDualPlural
Firstcuṭṭye cuṭṭyāvahe cuṭṭyāmahe
Secondcuṭṭyase cuṭṭyethe cuṭṭyadhve
Thirdcuṭṭyate cuṭṭyete cuṭṭyante


Imperfect

ActiveSingularDualPlural
Firstacuṭṭayam acuṭṭayāva acuṭṭayāma
Secondacuṭṭayaḥ acuṭṭayatam acuṭṭayata
Thirdacuṭṭayat acuṭṭayatām acuṭṭayan


MiddleSingularDualPlural
Firstacuṭṭaye acuṭṭayāvahi acuṭṭayāmahi
Secondacuṭṭayathāḥ acuṭṭayethām acuṭṭayadhvam
Thirdacuṭṭayata acuṭṭayetām acuṭṭayanta


PassiveSingularDualPlural
Firstacuṭṭye acuṭṭyāvahi acuṭṭyāmahi
Secondacuṭṭyathāḥ acuṭṭyethām acuṭṭyadhvam
Thirdacuṭṭyata acuṭṭyetām acuṭṭyanta


Optative

ActiveSingularDualPlural
Firstcuṭṭayeyam cuṭṭayeva cuṭṭayema
Secondcuṭṭayeḥ cuṭṭayetam cuṭṭayeta
Thirdcuṭṭayet cuṭṭayetām cuṭṭayeyuḥ


MiddleSingularDualPlural
Firstcuṭṭayeya cuṭṭayevahi cuṭṭayemahi
Secondcuṭṭayethāḥ cuṭṭayeyāthām cuṭṭayedhvam
Thirdcuṭṭayeta cuṭṭayeyātām cuṭṭayeran


PassiveSingularDualPlural
Firstcuṭṭyeya cuṭṭyevahi cuṭṭyemahi
Secondcuṭṭyethāḥ cuṭṭyeyāthām cuṭṭyedhvam
Thirdcuṭṭyeta cuṭṭyeyātām cuṭṭyeran


Imperative

ActiveSingularDualPlural
Firstcuṭṭayāni cuṭṭayāva cuṭṭayāma
Secondcuṭṭaya cuṭṭayatam cuṭṭayata
Thirdcuṭṭayatu cuṭṭayatām cuṭṭayantu


MiddleSingularDualPlural
Firstcuṭṭayai cuṭṭayāvahai cuṭṭayāmahai
Secondcuṭṭayasva cuṭṭayethām cuṭṭayadhvam
Thirdcuṭṭayatām cuṭṭayetām cuṭṭayantām


PassiveSingularDualPlural
Firstcuṭṭyai cuṭṭyāvahai cuṭṭyāmahai
Secondcuṭṭyasva cuṭṭyethām cuṭṭyadhvam
Thirdcuṭṭyatām cuṭṭyetām cuṭṭyantām


Future

ActiveSingularDualPlural
Firstcuṭṭayiṣyāmi cuṭṭayiṣyāvaḥ cuṭṭayiṣyāmaḥ
Secondcuṭṭayiṣyasi cuṭṭayiṣyathaḥ cuṭṭayiṣyatha
Thirdcuṭṭayiṣyati cuṭṭayiṣyataḥ cuṭṭayiṣyanti


MiddleSingularDualPlural
Firstcuṭṭayiṣye cuṭṭayiṣyāvahe cuṭṭayiṣyāmahe
Secondcuṭṭayiṣyase cuṭṭayiṣyethe cuṭṭayiṣyadhve
Thirdcuṭṭayiṣyate cuṭṭayiṣyete cuṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuṭṭayitāsmi cuṭṭayitāsvaḥ cuṭṭayitāsmaḥ
Secondcuṭṭayitāsi cuṭṭayitāsthaḥ cuṭṭayitāstha
Thirdcuṭṭayitā cuṭṭayitārau cuṭṭayitāraḥ

Participles

Past Passive Participle
cuṭṭita m. n. cuṭṭitā f.

Past Active Participle
cuṭṭitavat m. n. cuṭṭitavatī f.

Present Active Participle
cuṭṭayat m. n. cuṭṭayantī f.

Present Middle Participle
cuṭṭayamāna m. n. cuṭṭayamānā f.

Present Passive Participle
cuṭṭyamāna m. n. cuṭṭyamānā f.

Future Active Participle
cuṭṭayiṣyat m. n. cuṭṭayiṣyantī f.

Future Middle Participle
cuṭṭayiṣyamāṇa m. n. cuṭṭayiṣyamāṇā f.

Future Passive Participle
cuṭṭayitavya m. n. cuṭṭayitavyā f.

Future Passive Participle
cuṭṭya m. n. cuṭṭyā f.

Future Passive Participle
cuṭṭanīya m. n. cuṭṭanīyā f.

Indeclinable forms

Infinitive
cuṭṭayitum

Absolutive
cuṭṭayitvā

Absolutive
-cuṭṭya

Periphrastic Perfect
cuṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria