Declension table of ?cuṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṭṭayiṣyan cuṭṭayiṣyantau cuṭṭayiṣyantaḥ
Vocativecuṭṭayiṣyan cuṭṭayiṣyantau cuṭṭayiṣyantaḥ
Accusativecuṭṭayiṣyantam cuṭṭayiṣyantau cuṭṭayiṣyataḥ
Instrumentalcuṭṭayiṣyatā cuṭṭayiṣyadbhyām cuṭṭayiṣyadbhiḥ
Dativecuṭṭayiṣyate cuṭṭayiṣyadbhyām cuṭṭayiṣyadbhyaḥ
Ablativecuṭṭayiṣyataḥ cuṭṭayiṣyadbhyām cuṭṭayiṣyadbhyaḥ
Genitivecuṭṭayiṣyataḥ cuṭṭayiṣyatoḥ cuṭṭayiṣyatām
Locativecuṭṭayiṣyati cuṭṭayiṣyatoḥ cuṭṭayiṣyatsu

Compound cuṭṭayiṣyat -

Adverb -cuṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria