Declension table of ?cuṭṭita

Deva

NeuterSingularDualPlural
Nominativecuṭṭitam cuṭṭite cuṭṭitāni
Vocativecuṭṭita cuṭṭite cuṭṭitāni
Accusativecuṭṭitam cuṭṭite cuṭṭitāni
Instrumentalcuṭṭitena cuṭṭitābhyām cuṭṭitaiḥ
Dativecuṭṭitāya cuṭṭitābhyām cuṭṭitebhyaḥ
Ablativecuṭṭitāt cuṭṭitābhyām cuṭṭitebhyaḥ
Genitivecuṭṭitasya cuṭṭitayoḥ cuṭṭitānām
Locativecuṭṭite cuṭṭitayoḥ cuṭṭiteṣu

Compound cuṭṭita -

Adverb -cuṭṭitam -cuṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria