Declension table of ?cuṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativecuṭṭayitavyaḥ cuṭṭayitavyau cuṭṭayitavyāḥ
Vocativecuṭṭayitavya cuṭṭayitavyau cuṭṭayitavyāḥ
Accusativecuṭṭayitavyam cuṭṭayitavyau cuṭṭayitavyān
Instrumentalcuṭṭayitavyena cuṭṭayitavyābhyām cuṭṭayitavyaiḥ cuṭṭayitavyebhiḥ
Dativecuṭṭayitavyāya cuṭṭayitavyābhyām cuṭṭayitavyebhyaḥ
Ablativecuṭṭayitavyāt cuṭṭayitavyābhyām cuṭṭayitavyebhyaḥ
Genitivecuṭṭayitavyasya cuṭṭayitavyayoḥ cuṭṭayitavyānām
Locativecuṭṭayitavye cuṭṭayitavyayoḥ cuṭṭayitavyeṣu

Compound cuṭṭayitavya -

Adverb -cuṭṭayitavyam -cuṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria