Declension table of ?cuṭṭyamāna

Deva

MasculineSingularDualPlural
Nominativecuṭṭyamānaḥ cuṭṭyamānau cuṭṭyamānāḥ
Vocativecuṭṭyamāna cuṭṭyamānau cuṭṭyamānāḥ
Accusativecuṭṭyamānam cuṭṭyamānau cuṭṭyamānān
Instrumentalcuṭṭyamānena cuṭṭyamānābhyām cuṭṭyamānaiḥ cuṭṭyamānebhiḥ
Dativecuṭṭyamānāya cuṭṭyamānābhyām cuṭṭyamānebhyaḥ
Ablativecuṭṭyamānāt cuṭṭyamānābhyām cuṭṭyamānebhyaḥ
Genitivecuṭṭyamānasya cuṭṭyamānayoḥ cuṭṭyamānānām
Locativecuṭṭyamāne cuṭṭyamānayoḥ cuṭṭyamāneṣu

Compound cuṭṭyamāna -

Adverb -cuṭṭyamānam -cuṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria