Declension table of ?cuṭṭayitavyā

Deva

FeminineSingularDualPlural
Nominativecuṭṭayitavyā cuṭṭayitavye cuṭṭayitavyāḥ
Vocativecuṭṭayitavye cuṭṭayitavye cuṭṭayitavyāḥ
Accusativecuṭṭayitavyām cuṭṭayitavye cuṭṭayitavyāḥ
Instrumentalcuṭṭayitavyayā cuṭṭayitavyābhyām cuṭṭayitavyābhiḥ
Dativecuṭṭayitavyāyai cuṭṭayitavyābhyām cuṭṭayitavyābhyaḥ
Ablativecuṭṭayitavyāyāḥ cuṭṭayitavyābhyām cuṭṭayitavyābhyaḥ
Genitivecuṭṭayitavyāyāḥ cuṭṭayitavyayoḥ cuṭṭayitavyānām
Locativecuṭṭayitavyāyām cuṭṭayitavyayoḥ cuṭṭayitavyāsu

Adverb -cuṭṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria