Declension table of ?cuṭṭayamānā

Deva

FeminineSingularDualPlural
Nominativecuṭṭayamānā cuṭṭayamāne cuṭṭayamānāḥ
Vocativecuṭṭayamāne cuṭṭayamāne cuṭṭayamānāḥ
Accusativecuṭṭayamānām cuṭṭayamāne cuṭṭayamānāḥ
Instrumentalcuṭṭayamānayā cuṭṭayamānābhyām cuṭṭayamānābhiḥ
Dativecuṭṭayamānāyai cuṭṭayamānābhyām cuṭṭayamānābhyaḥ
Ablativecuṭṭayamānāyāḥ cuṭṭayamānābhyām cuṭṭayamānābhyaḥ
Genitivecuṭṭayamānāyāḥ cuṭṭayamānayoḥ cuṭṭayamānānām
Locativecuṭṭayamānāyām cuṭṭayamānayoḥ cuṭṭayamānāsu

Adverb -cuṭṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria