Declension table of ?cuṭṭyamāna

Deva

NeuterSingularDualPlural
Nominativecuṭṭyamānam cuṭṭyamāne cuṭṭyamānāni
Vocativecuṭṭyamāna cuṭṭyamāne cuṭṭyamānāni
Accusativecuṭṭyamānam cuṭṭyamāne cuṭṭyamānāni
Instrumentalcuṭṭyamānena cuṭṭyamānābhyām cuṭṭyamānaiḥ
Dativecuṭṭyamānāya cuṭṭyamānābhyām cuṭṭyamānebhyaḥ
Ablativecuṭṭyamānāt cuṭṭyamānābhyām cuṭṭyamānebhyaḥ
Genitivecuṭṭyamānasya cuṭṭyamānayoḥ cuṭṭyamānānām
Locativecuṭṭyamāne cuṭṭyamānayoḥ cuṭṭyamāneṣu

Compound cuṭṭyamāna -

Adverb -cuṭṭyamānam -cuṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria