तिङन्तावली ?चुट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचुट्टयति चुट्टयतः चुट्टयन्ति
मध्यमचुट्टयसि चुट्टयथः चुट्टयथ
उत्तमचुट्टयामि चुट्टयावः चुट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमचुट्टयते चुट्टयेते चुट्टयन्ते
मध्यमचुट्टयसे चुट्टयेथे चुट्टयध्वे
उत्तमचुट्टये चुट्टयावहे चुट्टयामहे


कर्मणिएकद्विबहु
प्रथमचुट्ट्यते चुट्ट्येते चुट्ट्यन्ते
मध्यमचुट्ट्यसे चुट्ट्येथे चुट्ट्यध्वे
उत्तमचुट्ट्ये चुट्ट्यावहे चुट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचुट्टयत् अचुट्टयताम् अचुट्टयन्
मध्यमअचुट्टयः अचुट्टयतम् अचुट्टयत
उत्तमअचुट्टयम् अचुट्टयाव अचुट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअचुट्टयत अचुट्टयेताम् अचुट्टयन्त
मध्यमअचुट्टयथाः अचुट्टयेथाम् अचुट्टयध्वम्
उत्तमअचुट्टये अचुट्टयावहि अचुट्टयामहि


कर्मणिएकद्विबहु
प्रथमअचुट्ट्यत अचुट्ट्येताम् अचुट्ट्यन्त
मध्यमअचुट्ट्यथाः अचुट्ट्येथाम् अचुट्ट्यध्वम्
उत्तमअचुट्ट्ये अचुट्ट्यावहि अचुट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचुट्टयेत् चुट्टयेताम् चुट्टयेयुः
मध्यमचुट्टयेः चुट्टयेतम् चुट्टयेत
उत्तमचुट्टयेयम् चुट्टयेव चुट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमचुट्टयेत चुट्टयेयाताम् चुट्टयेरन्
मध्यमचुट्टयेथाः चुट्टयेयाथाम् चुट्टयेध्वम्
उत्तमचुट्टयेय चुट्टयेवहि चुट्टयेमहि


कर्मणिएकद्विबहु
प्रथमचुट्ट्येत चुट्ट्येयाताम् चुट्ट्येरन्
मध्यमचुट्ट्येथाः चुट्ट्येयाथाम् चुट्ट्येध्वम्
उत्तमचुट्ट्येय चुट्ट्येवहि चुट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचुट्टयतु चुट्टयताम् चुट्टयन्तु
मध्यमचुट्टय चुट्टयतम् चुट्टयत
उत्तमचुट्टयानि चुट्टयाव चुट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमचुट्टयताम् चुट्टयेताम् चुट्टयन्ताम्
मध्यमचुट्टयस्व चुट्टयेथाम् चुट्टयध्वम्
उत्तमचुट्टयै चुट्टयावहै चुट्टयामहै


कर्मणिएकद्विबहु
प्रथमचुट्ट्यताम् चुट्ट्येताम् चुट्ट्यन्ताम्
मध्यमचुट्ट्यस्व चुट्ट्येथाम् चुट्ट्यध्वम्
उत्तमचुट्ट्यै चुट्ट्यावहै चुट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचुट्टयिष्यति चुट्टयिष्यतः चुट्टयिष्यन्ति
मध्यमचुट्टयिष्यसि चुट्टयिष्यथः चुट्टयिष्यथ
उत्तमचुट्टयिष्यामि चुट्टयिष्यावः चुट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचुट्टयिष्यते चुट्टयिष्येते चुट्टयिष्यन्ते
मध्यमचुट्टयिष्यसे चुट्टयिष्येथे चुट्टयिष्यध्वे
उत्तमचुट्टयिष्ये चुट्टयिष्यावहे चुट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचुट्टयिता चुट्टयितारौ चुट्टयितारः
मध्यमचुट्टयितासि चुट्टयितास्थः चुट्टयितास्थ
उत्तमचुट्टयितास्मि चुट्टयितास्वः चुट्टयितास्मः

कृदन्त

क्त
चुट्टित m. n. चुट्टिता f.

क्तवतु
चुट्टितवत् m. n. चुट्टितवती f.

शतृ
चुट्टयत् m. n. चुट्टयन्ती f.

शानच्
चुट्टयमान m. n. चुट्टयमाना f.

शानच् कर्मणि
चुट्ट्यमान m. n. चुट्ट्यमाना f.

लुडादेश पर
चुट्टयिष्यत् m. n. चुट्टयिष्यन्ती f.

लुडादेश आत्म
चुट्टयिष्यमाण m. n. चुट्टयिष्यमाणा f.

तव्य
चुट्टयितव्य m. n. चुट्टयितव्या f.

यत्
चुट्ट्य m. n. चुट्ट्या f.

अनीयर्
चुट्टनीय m. n. चुट्टनीया f.

अव्यय

तुमुन्
चुट्टयितुम्

क्त्वा
चुट्टयित्वा

ल्यप्
॰चुट्ट्य

लिट्
चुट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria