Declension table of ?cuṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativecuṭṭitavatī cuṭṭitavatyau cuṭṭitavatyaḥ
Vocativecuṭṭitavati cuṭṭitavatyau cuṭṭitavatyaḥ
Accusativecuṭṭitavatīm cuṭṭitavatyau cuṭṭitavatīḥ
Instrumentalcuṭṭitavatyā cuṭṭitavatībhyām cuṭṭitavatībhiḥ
Dativecuṭṭitavatyai cuṭṭitavatībhyām cuṭṭitavatībhyaḥ
Ablativecuṭṭitavatyāḥ cuṭṭitavatībhyām cuṭṭitavatībhyaḥ
Genitivecuṭṭitavatyāḥ cuṭṭitavatyoḥ cuṭṭitavatīnām
Locativecuṭṭitavatyām cuṭṭitavatyoḥ cuṭṭitavatīṣu

Compound cuṭṭitavati - cuṭṭitavatī -

Adverb -cuṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria