Declension table of ?cuṭṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativecuṭṭayiṣyat cuṭṭayiṣyantī cuṭṭayiṣyatī cuṭṭayiṣyanti
Vocativecuṭṭayiṣyat cuṭṭayiṣyantī cuṭṭayiṣyatī cuṭṭayiṣyanti
Accusativecuṭṭayiṣyat cuṭṭayiṣyantī cuṭṭayiṣyatī cuṭṭayiṣyanti
Instrumentalcuṭṭayiṣyatā cuṭṭayiṣyadbhyām cuṭṭayiṣyadbhiḥ
Dativecuṭṭayiṣyate cuṭṭayiṣyadbhyām cuṭṭayiṣyadbhyaḥ
Ablativecuṭṭayiṣyataḥ cuṭṭayiṣyadbhyām cuṭṭayiṣyadbhyaḥ
Genitivecuṭṭayiṣyataḥ cuṭṭayiṣyatoḥ cuṭṭayiṣyatām
Locativecuṭṭayiṣyati cuṭṭayiṣyatoḥ cuṭṭayiṣyatsu

Adverb -cuṭṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria