Declension table of ?cuṭṭayamāna

Deva

NeuterSingularDualPlural
Nominativecuṭṭayamānam cuṭṭayamāne cuṭṭayamānāni
Vocativecuṭṭayamāna cuṭṭayamāne cuṭṭayamānāni
Accusativecuṭṭayamānam cuṭṭayamāne cuṭṭayamānāni
Instrumentalcuṭṭayamānena cuṭṭayamānābhyām cuṭṭayamānaiḥ
Dativecuṭṭayamānāya cuṭṭayamānābhyām cuṭṭayamānebhyaḥ
Ablativecuṭṭayamānāt cuṭṭayamānābhyām cuṭṭayamānebhyaḥ
Genitivecuṭṭayamānasya cuṭṭayamānayoḥ cuṭṭayamānānām
Locativecuṭṭayamāne cuṭṭayamānayoḥ cuṭṭayamāneṣu

Compound cuṭṭayamāna -

Adverb -cuṭṭayamānam -cuṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria