Declension table of ?cuṭṭanīyā

Deva

FeminineSingularDualPlural
Nominativecuṭṭanīyā cuṭṭanīye cuṭṭanīyāḥ
Vocativecuṭṭanīye cuṭṭanīye cuṭṭanīyāḥ
Accusativecuṭṭanīyām cuṭṭanīye cuṭṭanīyāḥ
Instrumentalcuṭṭanīyayā cuṭṭanīyābhyām cuṭṭanīyābhiḥ
Dativecuṭṭanīyāyai cuṭṭanīyābhyām cuṭṭanīyābhyaḥ
Ablativecuṭṭanīyāyāḥ cuṭṭanīyābhyām cuṭṭanīyābhyaḥ
Genitivecuṭṭanīyāyāḥ cuṭṭanīyayoḥ cuṭṭanīyānām
Locativecuṭṭanīyāyām cuṭṭanīyayoḥ cuṭṭanīyāsu

Adverb -cuṭṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria