Declension table of ?cuṭṭitā

Deva

FeminineSingularDualPlural
Nominativecuṭṭitā cuṭṭite cuṭṭitāḥ
Vocativecuṭṭite cuṭṭite cuṭṭitāḥ
Accusativecuṭṭitām cuṭṭite cuṭṭitāḥ
Instrumentalcuṭṭitayā cuṭṭitābhyām cuṭṭitābhiḥ
Dativecuṭṭitāyai cuṭṭitābhyām cuṭṭitābhyaḥ
Ablativecuṭṭitāyāḥ cuṭṭitābhyām cuṭṭitābhyaḥ
Genitivecuṭṭitāyāḥ cuṭṭitayoḥ cuṭṭitānām
Locativecuṭṭitāyām cuṭṭitayoḥ cuṭṭitāsu

Adverb -cuṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria