Conjugation tables of ?cuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuḍāmi cuḍāvaḥ cuḍāmaḥ
Secondcuḍasi cuḍathaḥ cuḍatha
Thirdcuḍati cuḍataḥ cuḍanti


MiddleSingularDualPlural
Firstcuḍe cuḍāvahe cuḍāmahe
Secondcuḍase cuḍethe cuḍadhve
Thirdcuḍate cuḍete cuḍante


PassiveSingularDualPlural
Firstcuḍye cuḍyāvahe cuḍyāmahe
Secondcuḍyase cuḍyethe cuḍyadhve
Thirdcuḍyate cuḍyete cuḍyante


Imperfect

ActiveSingularDualPlural
Firstacuḍam acuḍāva acuḍāma
Secondacuḍaḥ acuḍatam acuḍata
Thirdacuḍat acuḍatām acuḍan


MiddleSingularDualPlural
Firstacuḍe acuḍāvahi acuḍāmahi
Secondacuḍathāḥ acuḍethām acuḍadhvam
Thirdacuḍata acuḍetām acuḍanta


PassiveSingularDualPlural
Firstacuḍye acuḍyāvahi acuḍyāmahi
Secondacuḍyathāḥ acuḍyethām acuḍyadhvam
Thirdacuḍyata acuḍyetām acuḍyanta


Optative

ActiveSingularDualPlural
Firstcuḍeyam cuḍeva cuḍema
Secondcuḍeḥ cuḍetam cuḍeta
Thirdcuḍet cuḍetām cuḍeyuḥ


MiddleSingularDualPlural
Firstcuḍeya cuḍevahi cuḍemahi
Secondcuḍethāḥ cuḍeyāthām cuḍedhvam
Thirdcuḍeta cuḍeyātām cuḍeran


PassiveSingularDualPlural
Firstcuḍyeya cuḍyevahi cuḍyemahi
Secondcuḍyethāḥ cuḍyeyāthām cuḍyedhvam
Thirdcuḍyeta cuḍyeyātām cuḍyeran


Imperative

ActiveSingularDualPlural
Firstcuḍāni cuḍāva cuḍāma
Secondcuḍa cuḍatam cuḍata
Thirdcuḍatu cuḍatām cuḍantu


MiddleSingularDualPlural
Firstcuḍai cuḍāvahai cuḍāmahai
Secondcuḍasva cuḍethām cuḍadhvam
Thirdcuḍatām cuḍetām cuḍantām


PassiveSingularDualPlural
Firstcuḍyai cuḍyāvahai cuḍyāmahai
Secondcuḍyasva cuḍyethām cuḍyadhvam
Thirdcuḍyatām cuḍyetām cuḍyantām


Future

ActiveSingularDualPlural
Firstcuḍiṣyāmi cuḍiṣyāvaḥ cuḍiṣyāmaḥ
Secondcuḍiṣyasi cuḍiṣyathaḥ cuḍiṣyatha
Thirdcuḍiṣyati cuḍiṣyataḥ cuḍiṣyanti


MiddleSingularDualPlural
Firstcuḍiṣye cuḍiṣyāvahe cuḍiṣyāmahe
Secondcuḍiṣyase cuḍiṣyethe cuḍiṣyadhve
Thirdcuḍiṣyate cuḍiṣyete cuḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuḍitāsmi cuḍitāsvaḥ cuḍitāsmaḥ
Secondcuḍitāsi cuḍitāsthaḥ cuḍitāstha
Thirdcuḍitā cuḍitārau cuḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucoḍa cucuḍiva cucuḍima
Secondcucoḍitha cucuḍitha cucuḍathuḥ cucuḍa
Thirdcucoḍa cucuḍatuḥ cucuḍuḥ


MiddleSingularDualPlural
Firstcucuḍe cucuḍivahe cucuḍimahe
Secondcucuḍiṣe cucuḍāthe cucuḍidhve
Thirdcucuḍe cucuḍāte cucuḍire


Benedictive

ActiveSingularDualPlural
Firstcuḍyāsam cuḍyāsva cuḍyāsma
Secondcuḍyāḥ cuḍyāstam cuḍyāsta
Thirdcuḍyāt cuḍyāstām cuḍyāsuḥ

Participles

Past Passive Participle
cuṭṭa m. n. cuṭṭā f.

Past Active Participle
cuṭṭavat m. n. cuṭṭavatī f.

Present Active Participle
cuḍat m. n. cuḍantī f.

Present Middle Participle
cuḍamāna m. n. cuḍamānā f.

Present Passive Participle
cuḍyamāna m. n. cuḍyamānā f.

Future Active Participle
cuḍiṣyat m. n. cuḍiṣyantī f.

Future Middle Participle
cuḍiṣyamāṇa m. n. cuḍiṣyamāṇā f.

Future Passive Participle
cuḍitavya m. n. cuḍitavyā f.

Future Passive Participle
coḍya m. n. coḍyā f.

Future Passive Participle
coḍanīya m. n. coḍanīyā f.

Perfect Active Participle
cucuḍvas m. n. cucuḍuṣī f.

Perfect Middle Participle
cucuḍāna m. n. cucuḍānā f.

Indeclinable forms

Infinitive
cuḍitum

Absolutive
cuṭṭvā

Absolutive
-cuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria