Declension table of ?cuḍyamāna

Deva

MasculineSingularDualPlural
Nominativecuḍyamānaḥ cuḍyamānau cuḍyamānāḥ
Vocativecuḍyamāna cuḍyamānau cuḍyamānāḥ
Accusativecuḍyamānam cuḍyamānau cuḍyamānān
Instrumentalcuḍyamānena cuḍyamānābhyām cuḍyamānaiḥ cuḍyamānebhiḥ
Dativecuḍyamānāya cuḍyamānābhyām cuḍyamānebhyaḥ
Ablativecuḍyamānāt cuḍyamānābhyām cuḍyamānebhyaḥ
Genitivecuḍyamānasya cuḍyamānayoḥ cuḍyamānānām
Locativecuḍyamāne cuḍyamānayoḥ cuḍyamāneṣu

Compound cuḍyamāna -

Adverb -cuḍyamānam -cuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria