Declension table of ?cuḍamāna

Deva

NeuterSingularDualPlural
Nominativecuḍamānam cuḍamāne cuḍamānāni
Vocativecuḍamāna cuḍamāne cuḍamānāni
Accusativecuḍamānam cuḍamāne cuḍamānāni
Instrumentalcuḍamānena cuḍamānābhyām cuḍamānaiḥ
Dativecuḍamānāya cuḍamānābhyām cuḍamānebhyaḥ
Ablativecuḍamānāt cuḍamānābhyām cuḍamānebhyaḥ
Genitivecuḍamānasya cuḍamānayoḥ cuḍamānānām
Locativecuḍamāne cuḍamānayoḥ cuḍamāneṣu

Compound cuḍamāna -

Adverb -cuḍamānam -cuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria