Declension table of ?coḍya

Deva

NeuterSingularDualPlural
Nominativecoḍyam coḍye coḍyāni
Vocativecoḍya coḍye coḍyāni
Accusativecoḍyam coḍye coḍyāni
Instrumentalcoḍyena coḍyābhyām coḍyaiḥ
Dativecoḍyāya coḍyābhyām coḍyebhyaḥ
Ablativecoḍyāt coḍyābhyām coḍyebhyaḥ
Genitivecoḍyasya coḍyayoḥ coḍyānām
Locativecoḍye coḍyayoḥ coḍyeṣu

Compound coḍya -

Adverb -coḍyam -coḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria