Declension table of ?cucuḍuṣī

Deva

FeminineSingularDualPlural
Nominativecucuḍuṣī cucuḍuṣyau cucuḍuṣyaḥ
Vocativecucuḍuṣi cucuḍuṣyau cucuḍuṣyaḥ
Accusativecucuḍuṣīm cucuḍuṣyau cucuḍuṣīḥ
Instrumentalcucuḍuṣyā cucuḍuṣībhyām cucuḍuṣībhiḥ
Dativecucuḍuṣyai cucuḍuṣībhyām cucuḍuṣībhyaḥ
Ablativecucuḍuṣyāḥ cucuḍuṣībhyām cucuḍuṣībhyaḥ
Genitivecucuḍuṣyāḥ cucuḍuṣyoḥ cucuḍuṣīṇām
Locativecucuḍuṣyām cucuḍuṣyoḥ cucuḍuṣīṣu

Compound cucuḍuṣi - cucuḍuṣī -

Adverb -cucuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria