Declension table of ?cucuḍvas

Deva

NeuterSingularDualPlural
Nominativecucuḍvat cucuḍuṣī cucuḍvāṃsi
Vocativecucuḍvat cucuḍuṣī cucuḍvāṃsi
Accusativecucuḍvat cucuḍuṣī cucuḍvāṃsi
Instrumentalcucuḍuṣā cucuḍvadbhyām cucuḍvadbhiḥ
Dativecucuḍuṣe cucuḍvadbhyām cucuḍvadbhyaḥ
Ablativecucuḍuṣaḥ cucuḍvadbhyām cucuḍvadbhyaḥ
Genitivecucuḍuṣaḥ cucuḍuṣoḥ cucuḍuṣām
Locativecucuḍuṣi cucuḍuṣoḥ cucuḍvatsu

Compound cucuḍvat -

Adverb -cucuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria