Declension table of ?cuṭṭavat

Deva

MasculineSingularDualPlural
Nominativecuṭṭavān cuṭṭavantau cuṭṭavantaḥ
Vocativecuṭṭavan cuṭṭavantau cuṭṭavantaḥ
Accusativecuṭṭavantam cuṭṭavantau cuṭṭavataḥ
Instrumentalcuṭṭavatā cuṭṭavadbhyām cuṭṭavadbhiḥ
Dativecuṭṭavate cuṭṭavadbhyām cuṭṭavadbhyaḥ
Ablativecuṭṭavataḥ cuṭṭavadbhyām cuṭṭavadbhyaḥ
Genitivecuṭṭavataḥ cuṭṭavatoḥ cuṭṭavatām
Locativecuṭṭavati cuṭṭavatoḥ cuṭṭavatsu

Compound cuṭṭavat -

Adverb -cuṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria