Declension table of ?cuḍitavya

Deva

MasculineSingularDualPlural
Nominativecuḍitavyaḥ cuḍitavyau cuḍitavyāḥ
Vocativecuḍitavya cuḍitavyau cuḍitavyāḥ
Accusativecuḍitavyam cuḍitavyau cuḍitavyān
Instrumentalcuḍitavyena cuḍitavyābhyām cuḍitavyaiḥ cuḍitavyebhiḥ
Dativecuḍitavyāya cuḍitavyābhyām cuḍitavyebhyaḥ
Ablativecuḍitavyāt cuḍitavyābhyām cuḍitavyebhyaḥ
Genitivecuḍitavyasya cuḍitavyayoḥ cuḍitavyānām
Locativecuḍitavye cuḍitavyayoḥ cuḍitavyeṣu

Compound cuḍitavya -

Adverb -cuḍitavyam -cuḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria