Declension table of ?cucuḍvas

Deva

MasculineSingularDualPlural
Nominativecucuḍvān cucuḍvāṃsau cucuḍvāṃsaḥ
Vocativecucuḍvan cucuḍvāṃsau cucuḍvāṃsaḥ
Accusativecucuḍvāṃsam cucuḍvāṃsau cucuḍuṣaḥ
Instrumentalcucuḍuṣā cucuḍvadbhyām cucuḍvadbhiḥ
Dativecucuḍuṣe cucuḍvadbhyām cucuḍvadbhyaḥ
Ablativecucuḍuṣaḥ cucuḍvadbhyām cucuḍvadbhyaḥ
Genitivecucuḍuṣaḥ cucuḍuṣoḥ cucuḍuṣām
Locativecucuḍuṣi cucuḍuṣoḥ cucuḍvatsu

Compound cucuḍvat -

Adverb -cucuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria