Declension table of ?cuṭṭa

Deva

NeuterSingularDualPlural
Nominativecuṭṭam cuṭṭe cuṭṭāni
Vocativecuṭṭa cuṭṭe cuṭṭāni
Accusativecuṭṭam cuṭṭe cuṭṭāni
Instrumentalcuṭṭena cuṭṭābhyām cuṭṭaiḥ
Dativecuṭṭāya cuṭṭābhyām cuṭṭebhyaḥ
Ablativecuṭṭāt cuṭṭābhyām cuṭṭebhyaḥ
Genitivecuṭṭasya cuṭṭayoḥ cuṭṭānām
Locativecuṭṭe cuṭṭayoḥ cuṭṭeṣu

Compound cuṭṭa -

Adverb -cuṭṭam -cuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria