Declension table of ?coḍya

Deva

MasculineSingularDualPlural
Nominativecoḍyaḥ coḍyau coḍyāḥ
Vocativecoḍya coḍyau coḍyāḥ
Accusativecoḍyam coḍyau coḍyān
Instrumentalcoḍyena coḍyābhyām coḍyaiḥ coḍyebhiḥ
Dativecoḍyāya coḍyābhyām coḍyebhyaḥ
Ablativecoḍyāt coḍyābhyām coḍyebhyaḥ
Genitivecoḍyasya coḍyayoḥ coḍyānām
Locativecoḍye coḍyayoḥ coḍyeṣu

Compound coḍya -

Adverb -coḍyam -coḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria