Declension table of ?cuṭṭa

Deva

MasculineSingularDualPlural
Nominativecuṭṭaḥ cuṭṭau cuṭṭāḥ
Vocativecuṭṭa cuṭṭau cuṭṭāḥ
Accusativecuṭṭam cuṭṭau cuṭṭān
Instrumentalcuṭṭena cuṭṭābhyām cuṭṭaiḥ cuṭṭebhiḥ
Dativecuṭṭāya cuṭṭābhyām cuṭṭebhyaḥ
Ablativecuṭṭāt cuṭṭābhyām cuṭṭebhyaḥ
Genitivecuṭṭasya cuṭṭayoḥ cuṭṭānām
Locativecuṭṭe cuṭṭayoḥ cuṭṭeṣu

Compound cuṭṭa -

Adverb -cuṭṭam -cuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria