Declension table of ?cuḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuḍiṣyamāṇā cuḍiṣyamāṇe cuḍiṣyamāṇāḥ
Vocativecuḍiṣyamāṇe cuḍiṣyamāṇe cuḍiṣyamāṇāḥ
Accusativecuḍiṣyamāṇām cuḍiṣyamāṇe cuḍiṣyamāṇāḥ
Instrumentalcuḍiṣyamāṇayā cuḍiṣyamāṇābhyām cuḍiṣyamāṇābhiḥ
Dativecuḍiṣyamāṇāyai cuḍiṣyamāṇābhyām cuḍiṣyamāṇābhyaḥ
Ablativecuḍiṣyamāṇāyāḥ cuḍiṣyamāṇābhyām cuḍiṣyamāṇābhyaḥ
Genitivecuḍiṣyamāṇāyāḥ cuḍiṣyamāṇayoḥ cuḍiṣyamāṇānām
Locativecuḍiṣyamāṇāyām cuḍiṣyamāṇayoḥ cuḍiṣyamāṇāsu

Adverb -cuḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria