Declension table of ?cuḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativecuḍiṣyantī cuḍiṣyantyau cuḍiṣyantyaḥ
Vocativecuḍiṣyanti cuḍiṣyantyau cuḍiṣyantyaḥ
Accusativecuḍiṣyantīm cuḍiṣyantyau cuḍiṣyantīḥ
Instrumentalcuḍiṣyantyā cuḍiṣyantībhyām cuḍiṣyantībhiḥ
Dativecuḍiṣyantyai cuḍiṣyantībhyām cuḍiṣyantībhyaḥ
Ablativecuḍiṣyantyāḥ cuḍiṣyantībhyām cuḍiṣyantībhyaḥ
Genitivecuḍiṣyantyāḥ cuḍiṣyantyoḥ cuḍiṣyantīnām
Locativecuḍiṣyantyām cuḍiṣyantyoḥ cuḍiṣyantīṣu

Compound cuḍiṣyanti - cuḍiṣyantī -

Adverb -cuḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria