Conjugation tables of ?caṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcaṇāmi caṇāvaḥ caṇāmaḥ
Secondcaṇasi caṇathaḥ caṇatha
Thirdcaṇati caṇataḥ caṇanti


MiddleSingularDualPlural
Firstcaṇe caṇāvahe caṇāmahe
Secondcaṇase caṇethe caṇadhve
Thirdcaṇate caṇete caṇante


PassiveSingularDualPlural
Firstcaṇye caṇyāvahe caṇyāmahe
Secondcaṇyase caṇyethe caṇyadhve
Thirdcaṇyate caṇyete caṇyante


Imperfect

ActiveSingularDualPlural
Firstacaṇam acaṇāva acaṇāma
Secondacaṇaḥ acaṇatam acaṇata
Thirdacaṇat acaṇatām acaṇan


MiddleSingularDualPlural
Firstacaṇe acaṇāvahi acaṇāmahi
Secondacaṇathāḥ acaṇethām acaṇadhvam
Thirdacaṇata acaṇetām acaṇanta


PassiveSingularDualPlural
Firstacaṇye acaṇyāvahi acaṇyāmahi
Secondacaṇyathāḥ acaṇyethām acaṇyadhvam
Thirdacaṇyata acaṇyetām acaṇyanta


Optative

ActiveSingularDualPlural
Firstcaṇeyam caṇeva caṇema
Secondcaṇeḥ caṇetam caṇeta
Thirdcaṇet caṇetām caṇeyuḥ


MiddleSingularDualPlural
Firstcaṇeya caṇevahi caṇemahi
Secondcaṇethāḥ caṇeyāthām caṇedhvam
Thirdcaṇeta caṇeyātām caṇeran


PassiveSingularDualPlural
Firstcaṇyeya caṇyevahi caṇyemahi
Secondcaṇyethāḥ caṇyeyāthām caṇyedhvam
Thirdcaṇyeta caṇyeyātām caṇyeran


Imperative

ActiveSingularDualPlural
Firstcaṇāni caṇāva caṇāma
Secondcaṇa caṇatam caṇata
Thirdcaṇatu caṇatām caṇantu


MiddleSingularDualPlural
Firstcaṇai caṇāvahai caṇāmahai
Secondcaṇasva caṇethām caṇadhvam
Thirdcaṇatām caṇetām caṇantām


PassiveSingularDualPlural
Firstcaṇyai caṇyāvahai caṇyāmahai
Secondcaṇyasva caṇyethām caṇyadhvam
Thirdcaṇyatām caṇyetām caṇyantām


Future

ActiveSingularDualPlural
Firstcaṇiṣyāmi caṇiṣyāvaḥ caṇiṣyāmaḥ
Secondcaṇiṣyasi caṇiṣyathaḥ caṇiṣyatha
Thirdcaṇiṣyati caṇiṣyataḥ caṇiṣyanti


MiddleSingularDualPlural
Firstcaṇiṣye caṇiṣyāvahe caṇiṣyāmahe
Secondcaṇiṣyase caṇiṣyethe caṇiṣyadhve
Thirdcaṇiṣyate caṇiṣyete caṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcaṇitāsmi caṇitāsvaḥ caṇitāsmaḥ
Secondcaṇitāsi caṇitāsthaḥ caṇitāstha
Thirdcaṇitā caṇitārau caṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāṇa cacaṇa ceṇiva ceṇima
Secondceṇitha cacaṇtha ceṇathuḥ ceṇa
Thirdcacāṇa ceṇatuḥ ceṇuḥ


MiddleSingularDualPlural
Firstceṇe ceṇivahe ceṇimahe
Secondceṇiṣe ceṇāthe ceṇidhve
Thirdceṇe ceṇāte ceṇire


Benedictive

ActiveSingularDualPlural
Firstcaṇyāsam caṇyāsva caṇyāsma
Secondcaṇyāḥ caṇyāstam caṇyāsta
Thirdcaṇyāt caṇyāstām caṇyāsuḥ

Participles

Past Passive Participle
caṇta m. n. caṇtā f.

Past Active Participle
caṇtavat m. n. caṇtavatī f.

Present Active Participle
caṇat m. n. caṇantī f.

Present Middle Participle
caṇamāna m. n. caṇamānā f.

Present Passive Participle
caṇyamāna m. n. caṇyamānā f.

Future Active Participle
caṇiṣyat m. n. caṇiṣyantī f.

Future Middle Participle
caṇiṣyamāṇa m. n. caṇiṣyamāṇā f.

Future Passive Participle
caṇitavya m. n. caṇitavyā f.

Future Passive Participle
cāṇya m. n. cāṇyā f.

Future Passive Participle
caṇanīya m. n. caṇanīyā f.

Perfect Active Participle
ceṇivas m. n. ceṇuṣī f.

Perfect Middle Participle
ceṇāna m. n. ceṇānā f.

Indeclinable forms

Infinitive
caṇitum

Absolutive
caṇtvā

Absolutive
-caṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria