Declension table of ?ceṇivas

Deva

NeuterSingularDualPlural
Nominativeceṇivat ceṇuṣī ceṇivāṃsi
Vocativeceṇivat ceṇuṣī ceṇivāṃsi
Accusativeceṇivat ceṇuṣī ceṇivāṃsi
Instrumentalceṇuṣā ceṇivadbhyām ceṇivadbhiḥ
Dativeceṇuṣe ceṇivadbhyām ceṇivadbhyaḥ
Ablativeceṇuṣaḥ ceṇivadbhyām ceṇivadbhyaḥ
Genitiveceṇuṣaḥ ceṇuṣoḥ ceṇuṣām
Locativeceṇuṣi ceṇuṣoḥ ceṇivatsu

Compound ceṇivat -

Adverb -ceṇivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria