Declension table of ?caṇta

Deva

MasculineSingularDualPlural
Nominativecaṇtaḥ caṇtau caṇtāḥ
Vocativecaṇta caṇtau caṇtāḥ
Accusativecaṇtam caṇtau caṇtān
Instrumentalcaṇtena caṇtābhyām caṇtaiḥ caṇtebhiḥ
Dativecaṇtāya caṇtābhyām caṇtebhyaḥ
Ablativecaṇtāt caṇtābhyām caṇtebhyaḥ
Genitivecaṇtasya caṇtayoḥ caṇtānām
Locativecaṇte caṇtayoḥ caṇteṣu

Compound caṇta -

Adverb -caṇtam -caṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria