Declension table of ?caṇantī

Deva

FeminineSingularDualPlural
Nominativecaṇantī caṇantyau caṇantyaḥ
Vocativecaṇanti caṇantyau caṇantyaḥ
Accusativecaṇantīm caṇantyau caṇantīḥ
Instrumentalcaṇantyā caṇantībhyām caṇantībhiḥ
Dativecaṇantyai caṇantībhyām caṇantībhyaḥ
Ablativecaṇantyāḥ caṇantībhyām caṇantībhyaḥ
Genitivecaṇantyāḥ caṇantyoḥ caṇantīnām
Locativecaṇantyām caṇantyoḥ caṇantīṣu

Compound caṇanti - caṇantī -

Adverb -caṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria