Declension table of ?cāṇya

Deva

MasculineSingularDualPlural
Nominativecāṇyaḥ cāṇyau cāṇyāḥ
Vocativecāṇya cāṇyau cāṇyāḥ
Accusativecāṇyam cāṇyau cāṇyān
Instrumentalcāṇyena cāṇyābhyām cāṇyaiḥ cāṇyebhiḥ
Dativecāṇyāya cāṇyābhyām cāṇyebhyaḥ
Ablativecāṇyāt cāṇyābhyām cāṇyebhyaḥ
Genitivecāṇyasya cāṇyayoḥ cāṇyānām
Locativecāṇye cāṇyayoḥ cāṇyeṣu

Compound cāṇya -

Adverb -cāṇyam -cāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria