Declension table of ?ceṇuṣī

Deva

FeminineSingularDualPlural
Nominativeceṇuṣī ceṇuṣyau ceṇuṣyaḥ
Vocativeceṇuṣi ceṇuṣyau ceṇuṣyaḥ
Accusativeceṇuṣīm ceṇuṣyau ceṇuṣīḥ
Instrumentalceṇuṣyā ceṇuṣībhyām ceṇuṣībhiḥ
Dativeceṇuṣyai ceṇuṣībhyām ceṇuṣībhyaḥ
Ablativeceṇuṣyāḥ ceṇuṣībhyām ceṇuṣībhyaḥ
Genitiveceṇuṣyāḥ ceṇuṣyoḥ ceṇuṣīṇām
Locativeceṇuṣyām ceṇuṣyoḥ ceṇuṣīṣu

Compound ceṇuṣi - ceṇuṣī -

Adverb -ceṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria