तिङन्तावली ?चण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचणति चणतः चणन्ति
मध्यमचणसि चणथः चणथ
उत्तमचणामि चणावः चणामः


आत्मनेपदेएकद्विबहु
प्रथमचणते चणेते चणन्ते
मध्यमचणसे चणेथे चणध्वे
उत्तमचणे चणावहे चणामहे


कर्मणिएकद्विबहु
प्रथमचण्यते चण्येते चण्यन्ते
मध्यमचण्यसे चण्येथे चण्यध्वे
उत्तमचण्ये चण्यावहे चण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचणत् अचणताम् अचणन्
मध्यमअचणः अचणतम् अचणत
उत्तमअचणम् अचणाव अचणाम


आत्मनेपदेएकद्विबहु
प्रथमअचणत अचणेताम् अचणन्त
मध्यमअचणथाः अचणेथाम् अचणध्वम्
उत्तमअचणे अचणावहि अचणामहि


कर्मणिएकद्विबहु
प्रथमअचण्यत अचण्येताम् अचण्यन्त
मध्यमअचण्यथाः अचण्येथाम् अचण्यध्वम्
उत्तमअचण्ये अचण्यावहि अचण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचणेत् चणेताम् चणेयुः
मध्यमचणेः चणेतम् चणेत
उत्तमचणेयम् चणेव चणेम


आत्मनेपदेएकद्विबहु
प्रथमचणेत चणेयाताम् चणेरन्
मध्यमचणेथाः चणेयाथाम् चणेध्वम्
उत्तमचणेय चणेवहि चणेमहि


कर्मणिएकद्विबहु
प्रथमचण्येत चण्येयाताम् चण्येरन्
मध्यमचण्येथाः चण्येयाथाम् चण्येध्वम्
उत्तमचण्येय चण्येवहि चण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचणतु चणताम् चणन्तु
मध्यमचण चणतम् चणत
उत्तमचणानि चणाव चणाम


आत्मनेपदेएकद्विबहु
प्रथमचणताम् चणेताम् चणन्ताम्
मध्यमचणस्व चणेथाम् चणध्वम्
उत्तमचणै चणावहै चणामहै


कर्मणिएकद्विबहु
प्रथमचण्यताम् चण्येताम् चण्यन्ताम्
मध्यमचण्यस्व चण्येथाम् चण्यध्वम्
उत्तमचण्यै चण्यावहै चण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचणिष्यति चणिष्यतः चणिष्यन्ति
मध्यमचणिष्यसि चणिष्यथः चणिष्यथ
उत्तमचणिष्यामि चणिष्यावः चणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचणिष्यते चणिष्येते चणिष्यन्ते
मध्यमचणिष्यसे चणिष्येथे चणिष्यध्वे
उत्तमचणिष्ये चणिष्यावहे चणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचणिता चणितारौ चणितारः
मध्यमचणितासि चणितास्थः चणितास्थ
उत्तमचणितास्मि चणितास्वः चणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाण चेणतुः चेणुः
मध्यमचेणिथ चचण्थ चेणथुः चेण
उत्तमचचाण चचण चेणिव चेणिम


आत्मनेपदेएकद्विबहु
प्रथमचेणे चेणाते चेणिरे
मध्यमचेणिषे चेणाथे चेणिध्वे
उत्तमचेणे चेणिवहे चेणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचण्यात् चण्यास्ताम् चण्यासुः
मध्यमचण्याः चण्यास्तम् चण्यास्त
उत्तमचण्यासम् चण्यास्व चण्यास्म

कृदन्त

क्त
चण्त m. n. चण्ता f.

क्तवतु
चण्तवत् m. n. चण्तवती f.

शतृ
चणत् m. n. चणन्ती f.

शानच्
चणमान m. n. चणमाना f.

शानच् कर्मणि
चण्यमान m. n. चण्यमाना f.

लुडादेश पर
चणिष्यत् m. n. चणिष्यन्ती f.

लुडादेश आत्म
चणिष्यमाण m. n. चणिष्यमाणा f.

तव्य
चणितव्य m. n. चणितव्या f.

यत्
चाण्य m. n. चाण्या f.

अनीयर्
चणनीय m. n. चणनीया f.

लिडादेश पर
चेणिवस् m. n. चेणुषी f.

लिडादेश आत्म
चेणान m. n. चेणाना f.

अव्यय

तुमुन्
चणितुम्

क्त्वा
चण्त्वा

ल्यप्
॰चण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria