Declension table of ?caṇiṣyat

Deva

MasculineSingularDualPlural
Nominativecaṇiṣyan caṇiṣyantau caṇiṣyantaḥ
Vocativecaṇiṣyan caṇiṣyantau caṇiṣyantaḥ
Accusativecaṇiṣyantam caṇiṣyantau caṇiṣyataḥ
Instrumentalcaṇiṣyatā caṇiṣyadbhyām caṇiṣyadbhiḥ
Dativecaṇiṣyate caṇiṣyadbhyām caṇiṣyadbhyaḥ
Ablativecaṇiṣyataḥ caṇiṣyadbhyām caṇiṣyadbhyaḥ
Genitivecaṇiṣyataḥ caṇiṣyatoḥ caṇiṣyatām
Locativecaṇiṣyati caṇiṣyatoḥ caṇiṣyatsu

Compound caṇiṣyat -

Adverb -caṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria